B 75-8 Vedāntaparibhāṣā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 75/8
Title: Vedāntaparibhāṣā
Dimensions: 25 x 10.5 cm x 76 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1295
Remarks:
Reel No. B 75-8 Inventory No. 105806
Title Vedāntaparibhāṣāśikhāmaṇiṭīkā
Author Rāmakṛṣṇādhvarī
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 10.5 cm
Folios 76
Lines per Folio 11–16
Foliation figures in the upper left-hand margin under the abbreviation ve. pa. ṭī. and in the lower right-hand margin under the word rāmaḥ on the verso
Scribe Rāmadatta Śarmā
Date of Copying ŚS 1719
Place of Deposit NAK
Accession No. 1/1295
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ | |
oṃ brahmaṇe namaḥ | |
naidāghabhānukiraṇeṣv iva vāripūraḥ
sarvo vibhāti yadabodhavaśāt prapaṃcaḥ |
mā(2)lāphaṇīva ca nimīlati yatprabodhāt
tad brahma naumi sukham advayam ātmarūpam | 1 |
āsetor āsumeror api bhuvi viditā(3)n dharmarājādhvarīndrān
vande haṃ tarkacūḍāmaṇimaṇijananakṣīradh⟪i⟫[[ī]]ṃs tātapādān |
yatkāruṇyān mayā bhūd adhigatam a(4)dhikaṃ durgrahaṃ sūkṣmadhīkair
apy āttaṃ śāstrajātaṃ jagati makhakṛtā rāmakṛṣṇāhvayena | 2 | (fol. 1v1–4)
End
anena matprabaṃdhena vedāntārthāvalaṃbinā.
gurukāruṇya(5)labdhena tārakaṃ brahma tuṣyatu | 3 |
vande haṃ vaṃdanīyānāṃ vandyāṃ vācām adhīśvarīm.
kāmitāśeṣakalyāṇakalanā(6)kalpavallarīm | 4 | | (fol. 76r4–6)
Colophon
iti śrīmaddharmarājādhvarīndrātmajaśrīrāmakṛṣṇādhvariviracite vedāntaśikh[[ā]]ma(7)ṇau aṣṭamaḥ paricchedaḥ samāptaḥ samāptaś cāyaṃ graṃthaḥ | | idaṃ pustakaṃ rāmadattaśarmaṇā likhitaṃ. etallekha(8)nena tārakaṃ brahma saṃtuṣyatutarām | | śrīśāke 1719
rāmo jayati sarvatra. śivo me astu | | | (fol. 76r6–8)
Microfilm Details
Reel No. B 75/8
Exposures 79
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols 15v–16r, 34v–35r
Catalogued by BK
Date 24-11-2006
Bibliography